नित्य प्रयोग में आने वाले मन्त्र || Nimbark Vaishnav Daily Usable Mantra

 

नित्य प्रयोग में आने वाले मन्त्र-

नित्य प्रयोग में आने वाले मन्त्र-


तिलक धारण मन्त्र---
गोपीचन्दनपापघ्न विष्णुदेहसमुद्भव ।
चक्रांकितनमस्तुभ्यं धारणान्मुक्तिदो भव ।।

चक्रधारण मन्त्र---
सुदर्शन महाबाहो सूर्यकोटिसमप्रभ ।
अज्ञानतिमिरान्धानां विष्णोमार्ग प्रदर्शय ॥

शङ्खधारण मन्त्र---
पाञ्चजन्यनिजध्वान ध्वस्तपातक--संचय ।
पुनीहि पापिन घोरं संसारार्णवपातिनम् ।।

कण्ठी धारण मन्त्र---
ये कण्ठलग्नतुलसीनलिनाक्षमाला ये बाहुमूलपरिचिन्हित शंखचक्राः ।
ये वा ललाटपटले लसदूर्ध्वपुण्ड्राः ते वैष्णवाः भुवनमाशु पवित्रयन्ति ।

गोपाल गायत्री मन्त्र---
ॐ गोपालाय विद्महे, गोपीवल्लभाय धीमही, तन्नः कृष्णः प्रचोदयात् ।

तुलसी समर्पण मन्त्र---
तुलसी हेमरूपाञ्च रत्नरूपाश्च मञ्जरीम् ।
भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ॥

आसन शुद्धि  मन्त्र---
ॐ पृथ्वीत्वयाधृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

शरीर शुद्धि---
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

इन मन्त्रों के साथ वैष्णव को जप, तिलक भजन इत्यादि नियम ग्रहण करने चाहिए ।


https://linktr.ee/NimbarkSampraday


जय राधामाधव !!



[ हर क्षण जपते रहिये ]

राधेकृष्ण राधेकृष्ण कृष्ण कृष्ण राधे राधे | राधेश्याम राधेश्याम श्याम श्याम राधे राधे ||


Join Telegram

Post a Comment

0 Comments